5/26/2019
Posted by 
Aditya Hridaya Stotra In Hindi Pdf Average ratng: 5,0/5 8407 reviews
The Aditya Hridaya Stotra, is a very powerful prayer in praise of Surya or the Sun, it is a prayer which was recited by Rama before his epic battle with Ravana, this prayer was given to him by the sage Agastya,
The Aditya Hridaya stotra is best recited in the early morning after having your bath. This prayer is said facing the sun. Recitation of this prayer removes all obstacles in life, including diseases and eye troubles, trouble from enemies and all worries and tensions.
Aditya Hridaya Stotra in Hindi and English Text

Thatho yudha parisrantham samare chinthaya sthitham,l
Ravanam chagratho drushtwa yudhaya samupasthitham.ll
Daivathischa samagamya drushtu mabhya gatho ranam,l
Rama rama maha baho srunu guhyam sanathanam,l
Adithya hrudayam punyam, sarva sathru vinasanam,l
Jayavaham japen nithyam akshayyam paramam shubham.ll
Chinthasoka prasamanam, ayur vardhanamuthamam. ll
Rasmi mantham samudhyantham devasura namaskrutham,l
Poojayaswa vivaswantham bhaskaram bhuvaneshwaram. ll
Esha devasura ganan lokan pathi gabasthibhi. ll
Esha brahma cha Vishnuscha Shiva skanda prajapathi,l
Pitharo vasava sadhya hyaswinou marutho, manu,l
Vayur vahni praja prana ruthu hartha prabhakara. ll
Suvarna sadrusa bhanu, hiranya retha divakara. ll
Haridaswa sahasrarchi saptha sapthir mareechiman,l
Thimironmadhana shambhu thwashtwa marthanda amsuman. ll
Agni garbha adithe puthra sanka shisira nasana. ll
Ghana vrushtirapam mithro vindhya veedhi plavangama. ll
Kavir viswo maha thejaa raktha sarvodbhava. ll
Thejasam aphi thejaswi dwadasathman namosththe. ll
Jyothirgananam pathaye dhinadhipathaye nama. ll
Namo nama sahasramso Adithyaya namo nama. ll
Nama padma prabhodaya, marthandaya namo nama. ll
Bhaswathe sarva bhakshaya roudraya vapushe nama ll
Kruthagnagnaya devaya jyothisham pathaye nama. ll
Namasthomabhinignaya ruchaye loka sakshine. ll
Naasa yatyesha vai bhootham tadeva srujathi prabha,l
Payathyesha thapathyesha varshatyesha gabhasthibhi. ll
Yesha suptheshu jagarthi bhootheshu parinishtitha,l
Yesha evagnihothram cha phalam chaivagnihothrinam. ll
Vedascha kradavaschaiva krathoonam phalameva cha,l
Yani kruthyani lokeshu sarva yesha ravi prabhu. ll
Yena mapathsu kruchreshu kanthareshu bhayeshu cha,l
Keerthayan Purusha kaschin aavaseedhathi raghava. ll
Ethath trigunitham japthwa yudeshu vijayishyasi. ll
Asmin kshane maha baaho ravanam thwam vadhishyasi,l
Edath sruthwa maha theja nashta shoka abhavath thada,l
Dharayamasa supreetho raghava prayathathmavaan. ll
Adhithya prekshya japthwa thu param harsha mavapthavan,l
Thrirachamya suchir bhoothwa dhanuradhaaya veeryavaan.ll
Ravanam preshya hrushtathma yudhaya samupagamath,l
Sarva yathnena mahatha vadhe thasya drutho bhavath. ll
Mudhithamana paramam prahrushyamana,ll
Sura gana Madhya gatho vachasthwarethi. ll

आदित्य हृदयस्तोत्रम्‌
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् l
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ll
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्l l
राम राम महाबाहो शृणु गुह्यं सनातनम् l
येन सर्वानरीन्वत्स समरे विजयिष्यसि ll
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् l
जयावहं जपेन्नित्यं अक्ष्य्यं परमं शिवम् ll
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् l
चिंताशोकप्रशमनं आयुर्वर्धनमुत्तमम् ll
रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम् l
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ll
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः l
एष देवासुरगणाँल्लोकां पाति गभस्तिभिः ll
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः l
महेन्द्रो धनदः कालो यमः सोमोह्यपां पतिः ll
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः l
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ll
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् l
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ll
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् l
तिमिरोन्मथनः शंभुस्त्वष्टा मार्ताण्ड अंशुमान् ll
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः l
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ll
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः l
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ll
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः l
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः ll
नक्ष्त्रग्रहताराणामधिपो विश्वभावनः l
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ll
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः l
ज्योतिर्गणानां पतये दिनाधिपतये नमः ll
जयाय जयभद्राय हर्यश्वाय नमो नमः l
नमो नमः सहस्रांशो आदित्याय नमो नमः ll
नमः उग्राय वीराय सारङ्गाय नमो नमः l
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ll
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे l
भास्वते सर्वभक्षय रौद्राय वपुषे नमः ll
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने l
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ll
तप्तचामीकराभाय वह्नये विश्वकर्मणे l
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ll
नाशयत्येष वै भूतं तदेव सृजति प्रभुः l
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ll
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः l
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ll
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च l
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ll
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च l
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ll
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् l
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ll
अस्मिन्क्शणे महाबाहो रावणं त्वं वधिष्यसि l
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ll
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा l
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ll
आदित्यं प्रेक्श्य जप्त्वा तु परं हर्षमवाप्तवां l
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ll
रावणं प्रेक्श्य हृष्टात्मा युद्धाय समुपागमत् l
सर्व यत्नेन महता वधे तस्य धृतोऽभवत् ll
अथ रविरवदन्निरीक्श्य रामं l
निशिचरपतिसंक्शयं विदित्वा l

Related articles
Gajendramoksha Stotra for Mental Peace (prophet666.com)
Shiva Kundalini Rising Meditation Mantra (prophet666.com)
Hindu Stotras to Resolve Debts (prophet666.com)
Paranormal Remedy for Self-Conscious Women (prophet666.com)
Sarva Mangala Mangalye Mantra for Ladies (prophet666.com)
Simple Hanuman Remedy for Money (prophet666.com)
Mantra and Puja to Energize Ekakshi Nariyal (prophet666.com)
Which Mantra Tantra Yantra for Dussehra (prophet666.com)
Hanuman Totka to Get Finance (prophet666.com)
Purifying 15 to 21 Faced Rudraksha Beads (prophet666.com)